
Morning Chanting
Morning chanting can help clear the mind, cultivate mindfulness, and prepare you to face the new day and whatever events may come.

Offering to the Triple Gem
Imina sakkārena Buddhaṃ abhipūjayāmi
Imina sakkārena Dhammaṃ abhipūjayāmi
Imina sakkārena Saṅghaṃ abhipūjayāmi
⸻
Homage to the Triple Gem
Araham sammā-sambuddho bhagavā,
Buddhaṃ bhagavantaṃ abhivādemi. (Prostrate)
Svākkhāto bhagavatā dhammo,
Dhammaṃ namassāmi. (Prostrate)
Suppaṭipanno bhagavato sāvaka-saṅgho,
Saṅghaṃ namāmi. (Prostrate)
⸻
Requesting the Five Precepts
Mayang bhante visung visung rakkhanatthāya
Tisaraṇena saha pañca sīlāni yācāma
Dutiyampi mayang bhante visung visung rakkhanatthāya
Tisaraṇena saha pañca sīlāni yācāma
Tatiyampi mayang bhante visung visung rakkhanatthāya
Tisaraṇena saha pañca sīlāni yācāma
⸻
Homage to the Buddha
Namo tassa bhagavato arahato sammā-sambuddhassa. (Recite 3 times)
I pay homage to the Blessed One, the Worthy One, the Fully Self-Enlightened One.
⸻
Taking Refuge in the Triple Gem
Buddhaṃ saraṇaṃ gacchāmi
Dhammaṃ saraṇaṃ gacchāmi
Saṅghaṃ saraṇaṃ gacchāmi
Dutiyampi Buddhaṃ saraṇaṃ gacchāmi
Dutiyampi Dhammaṃ saraṇaṃ gacchāmi
Dutiyampi Saṅghaṃ saraṇaṃ gacchāmi
Tatiyampi Buddhaṃ saraṇaṃ gacchāmi
Tatiyampi Dhammaṃ saraṇaṃ gacchāmi
Tatiyampi Saṅghaṃ saraṇaṃ gacchāmi
I go for refuge to the Buddha, the Dhamma, and the Sangha—first time, second time, and third time.
⸻
Undertaking the Five Precepts
Pānātipātā veramaṇī sikkhāpadaṃ samādiyāmi
I undertake the precept to refrain from killing living beings.
Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi
I undertake the precept to refrain from taking what is not given.
Kāmesu micchācārā veramaṇī sikkhāpadaṃ samādiyāmi
I undertake the precept to refrain from sexual misconduct.
Musāvādā veramaṇī sikkhāpadaṃ samādiyāmi
I undertake the precept to refrain from false speech.
Surāmeraya-majja-pamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi
I undertake the precept to refrain from intoxicating drinks and drugs that lead to carelessness.
⸻
Asking Forgiveness from the Triple Gem
Sabbam aparādhaṃ khamatha me bhante,
Okāsaṃ dvāratayena kataṃ
Sabbam aparādhaṃ khamatha me bhante,
Okāsaṃ khamāmi bhante.
Whatever offenses I have committed through the three doors (body, speech, and mind), please forgive me, Venerable Ones. I ask forgiveness from you, Venerable Ones.
⸻
Chanting the Itipiso (Qualities of the Triple Gem)
Buddha
Itipi so bhagavā arahaṃ sammā-sambuddho,
vijjā-caraṇa-sampanno, sugato, loka-vidū,
anuttaro purisa-damma-sārathi,
satthā deva-manussānaṃ, buddho bhagavā.
Dhamma
Svākkhāto bhagavatā dhammo,
sanditṭhiko, akāliko, ehipassiko,
opanayiko, paccattaṃ veditabbo viññūhīti.
(Note: Pronounce “viññūhīti” as “viññūhīti”)
Sangha
Suppaṭipanno bhagavato sāvaka-saṅgho,
ujupaṭipanno bhagavato sāvaka-saṅgho,
ñāyapaṭipanno bhagavato sāvaka-saṅgho,
sāmīcipaṭipanno bhagavato sāvaka-saṅgho.
Yadidaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā,
esa bhagavato sāvaka-saṅgho:
āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo,
anuttaraṃ puññakkhettaṃ lokassāti.
⸻
Loving-Kindness to Oneself
Ahaṃ sukhito homi
May I be happy.
Ahaṃ niddukkho homi
May I be free from suffering.
Ahaṃ avero homi
May I be free from enmity.
Ahaṃ abyāpajjho homi
May I be free from ill-will.
Ahaṃ anīgho homi
May I be free from physical and mental suffering.
Sukhī attānaṃ pariharāmi
May I care for myself happily and peacefully, free from all harm.
⸻
Loving-Kindness to All Beings
Sabbē sattā — May all beings, friends in suffering, birth, aging, sickness, and death:
Averā hontu — Be free from enmity.
Abyāpajjhā hontu — Be free from ill-will.
Anīghā hontu — Be free from physical and mental suffering.
Sukhī attānaṃ pariharantu — May they take care of themselves happily.
⸻
Dhamma protects those who practice it.
May you recite this morning chanting every day for blessings, mindfulness, concentration, and a peaceful life.
Please consider sharing this chant as an act of merit.